Original

त्वय्येव तावत्तिष्ठन्तु हया इत्युक्तवान्द्विजः ।प्रययौ कन्यया सार्धं दिवोदासं प्रजेश्वरम् ॥ २२ ॥

Segmented

त्वे एव तावत् तिष्ठन्तु हया इति उक्तवान् द्विजः प्रययौ कन्यया सार्धम् दिवोदासम् प्रजेश्वरम्

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
तावत् तावत् pos=i
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
हया हय pos=n,g=m,c=1,n=p
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
कन्यया कन्या pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
दिवोदासम् दिवोदास pos=n,g=m,c=2,n=s
प्रजेश्वरम् प्रजेश्वर pos=n,g=m,c=2,n=s