Original

हर्यश्वः सत्यवचने स्थितः स्थित्वा च पौरुषे ।दुर्लभत्वाद्धयानां च प्रददौ माधवीं पुनः ॥ २० ॥

Segmented

हर्यश्वः सत्य-वचने स्थितः स्थित्वा च पौरुषे दुर्लभ-त्वात् हयानाम् च प्रददौ माधवीम् पुनः

Analysis

Word Lemma Parse
हर्यश्वः हर्यश्व pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वचने वचन pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्थित्वा स्था pos=vi
pos=i
पौरुषे पौरुष pos=n,g=n,c=7,n=s
दुर्लभ दुर्लभ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
माधवीम् माधवी pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i