Original

जातो नृप सुतस्तेऽयं बालभास्करसंनिभः ।कालो गन्तुं नरश्रेष्ठ भिक्षार्थमपरं नृपम् ॥ १९ ॥

Segmented

जातो नृप सुतः ते ऽयम् बाल-भास्कर-संनिभः कालो गन्तुम् नर-श्रेष्ठ भिक्षा-अर्थम् अपरम् नृपम्

Analysis

Word Lemma Parse
जातो जन् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
बाल बाल pos=a,comp=y
भास्कर भास्कर pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
गन्तुम् गम् pos=vi
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भिक्षा भिक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s