Original

प्रतिगृह्य स तां कन्यां गालवं प्रतिनन्द्य च ।समये देशकाले च लब्धवान्सुतमीप्सितम् ॥ १६ ॥

Segmented

प्रतिगृह्य स ताम् कन्याम् गालवम् प्रतिनन्द्य च समये देश-काले च लब्धवान् सुतम् ईप्सितम्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
गालवम् गालव pos=n,g=m,c=2,n=s
प्रतिनन्द्य प्रतिनन्द् pos=vi
pos=i
समये समय pos=n,g=m,c=7,n=s
देश देश pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part