Original

एवमुक्तस्तु स मुनिः कन्यया गालवस्तदा ।हर्यश्वं पृथिवीपालमिदं वचनमब्रवीत् ॥ १४ ॥

Segmented

एवम् उक्तवान् तु स मुनिः कन्यया गालवः तदा हर्यश्वम् पृथिवीपालम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कन्यया कन्या pos=n,g=f,c=3,n=s
गालवः गालव pos=n,g=m,c=1,n=s
तदा तदा pos=i
हर्यश्वम् हर्यश्व pos=n,g=m,c=2,n=s
पृथिवीपालम् पृथिवीपाल pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan