Original

क्रियतां मम संहारो गुर्वर्थं द्विजसत्तम ।एषा तावन्मम प्रज्ञा यथा वा मन्यसे द्विज ॥ १३ ॥

Segmented

क्रियताम् मम संहारो गुरु-अर्थम् द्विजसत्तम एषा तावत् मे प्रज्ञा यथा वा मन्यसे द्विज

Analysis

Word Lemma Parse
क्रियताम् कृ pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
संहारो संहार pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
एषा एतद् pos=n,g=f,c=1,n=s
तावत् तावत् pos=i
मे मद् pos=n,g=,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
यथा यथा pos=i
वा वा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s