Original

नृपेभ्यो हि चतुर्भ्यस्ते पूर्णान्यष्टौ शतानि वै ।भविष्यन्ति तथा पुत्रा मम चत्वार एव च ॥ १२ ॥

Segmented

नृपेभ्यो हि चतुर्भ्यः ते पूर्णानि अष्टौ शतानि वै भविष्यन्ति तथा पुत्रा मम चत्वार एव च

Analysis

Word Lemma Parse
नृपेभ्यो नृप pos=n,g=m,c=5,n=p
हि हि pos=i
चतुर्भ्यः चतुर् pos=n,g=m,c=5,n=p
ते त्वद् pos=n,g=,c=4,n=s
पूर्णानि पृ pos=va,g=n,c=1,n=p,f=part
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
वै वै pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
तथा तथा pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
चत्वार चतुर् pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i