Original

एतच्छ्रुत्वा तु सा कन्या गालवं वाक्यमब्रवीत् ।मम दत्तो वरः कश्चित्केनचिद्ब्रह्मवादिना ॥ १० ॥

Segmented

एतत् श्रुत्वा तु सा कन्या गालवम् वाक्यम् अब्रवीत् मम दत्तो वरः कश्चित् केनचिद् ब्रह्म-वादिना

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
गालवम् गालव pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मम मद् pos=n,g=,c=6,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
वरः वर pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s