Original

नारद उवाच ।हर्यश्वस्त्वब्रवीद्राजा विचिन्त्य बहुधा ततः ।दीर्घमुष्णं च निःश्वस्य प्रजाहेतोर्नृपोत्तमः ॥ १ ॥

Segmented

नारद उवाच हर्यश्वः तु अब्रवीत् राजा विचिन्त्य बहुधा ततः दीर्घम् उष्णम् च निःश्वस्य प्रजा-हेतोः नृप-उत्तमः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हर्यश्वः हर्यश्व pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
बहुधा बहुधा pos=i
ततः ततस् pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
निःश्वस्य निःश्वस् pos=vi
प्रजा प्रजा pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s