Original

नातः परं वैनतेय किंचित्पापिष्ठमुच्यते ।यथाशानाशनं लोके देहि नास्तीति वा वचः ॥ ९ ॥

Segmented

न अतस् परम् वैनतेय किंचित् पापिष्ठम् उच्यते यथा आशा-नाशनम् लोके देहि न अस्ति इति वा वचः

Analysis

Word Lemma Parse
pos=i
अतस् अतस् pos=i
परम् परम् pos=i
वैनतेय वैनतेय pos=n,g=m,c=8,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
पापिष्ठम् पापिष्ठ pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
आशा आशा pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
देहि दा pos=v,p=2,n=s,l=lot
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
वा वा pos=i
वचः वचस् pos=n,g=n,c=1,n=s