Original

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग ।न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे ॥ ७ ॥

Segmented

न च शक्तो ऽस्मि ते कर्तुम् मोघम् आगमनम् खग न च आशाम् अस्य विप्रर्षेः वितथाम् कर्तुम् उत्सहे

Analysis

Word Lemma Parse
pos=i
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
कर्तुम् कृ pos=vi
मोघम् मोघ pos=a,g=n,c=2,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
खग खग pos=n,g=m,c=8,n=s
pos=i
pos=i
आशाम् आशा pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विप्रर्षेः विप्रर्षि pos=n,g=m,c=6,n=s
वितथाम् वितथ pos=a,g=f,c=2,n=s
कर्तुम् कृ pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat