Original

अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च ॥ ४ ॥

Segmented

अतीत्य च नृपान् अन्यान् आदित्य-कुल-सम्भवान् मद्-सकाशम् अनुप्राप्तौ एतौ बुद्धिम् अवेक्ष्य च

Analysis

Word Lemma Parse
अतीत्य अती pos=vi
pos=i
नृपान् नृप pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
आदित्य आदित्य pos=n,comp=y
कुल कुल pos=n,comp=y
सम्भवान् सम्भव pos=n,g=m,c=2,n=p
मद् मद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
अनुप्राप्तौ अनुप्राप् pos=va,g=m,c=1,n=d,f=part
एतौ एतद् pos=n,g=m,c=1,n=d
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
pos=i