Original

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ ३ ॥

Segmented

दृष्ट्वा प्रिय-सखम् तार्क्ष्यम् गालवम् च द्विजर्षभम् निदर्शनम् च तपसो भिक्षाम् श्लाघ्याम् च कीर्तिताम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
प्रिय प्रिय pos=a,comp=y
सखम् सख pos=n,g=m,c=2,n=s
तार्क्ष्यम् तार्क्ष्य pos=n,g=m,c=2,n=s
गालवम् गालव pos=n,g=m,c=2,n=s
pos=i
द्विजर्षभम् द्विजर्षभ pos=n,g=m,c=2,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s
pos=i
तपसो तपस् pos=n,g=n,c=6,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
श्लाघ्याम् श्लाघ् pos=va,g=f,c=2,n=s,f=krtya
pos=i
कीर्तिताम् कीर्तय् pos=va,g=f,c=2,n=s,f=part