Original

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ २० ॥

Segmented

तम् उपागम्य विप्रः स हर्यश्वम् गालवो ऽब्रवीत् कन्या इयम् मम राज-इन्द्र प्रसवैः कुल-वर्धिन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
विप्रः विप्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हर्यश्वम् हर्यश्व pos=n,g=m,c=2,n=s
गालवो गालव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कन्या कन्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
प्रसवैः प्रसव pos=n,g=m,c=3,n=p
कुल कुल pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=1,n=s