Original

यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।ययातिर्वत्सकाशीश इदं वचनमब्रवीत् ॥ २ ॥

Segmented

यष्टा क्रतु-सहस्राणाम् दाता दान-पतिः प्रभुः ययातिः वत्स-कासीसे इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
यष्टा यष्टृ pos=a,g=m,c=1,n=s
क्रतु क्रतु pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
दाता दातृ pos=a,g=m,c=1,n=s
दान दान pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
वत्स वत्स pos=n,comp=y
कासीसे कासीस pos=n,g=n,c=7,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan