Original

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ १९ ॥

Segmented

कोश-धान्य-बल-उपेतम् प्रिय-पौरम् द्विज-प्रियम् प्रजा-अभिकामम् शाम्यन्तम् कुर्वाणम् तप उत्तमम्

Analysis

Word Lemma Parse
कोश कोश pos=n,comp=y
धान्य धान्य pos=n,comp=y
बल बल pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
प्रिय प्रिय pos=a,comp=y
पौरम् पौर pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
प्रियम् प्रिय pos=a,g=m,c=2,n=s
प्रजा प्रजा pos=n,comp=y
अभिकामम् अभिकाम pos=a,g=m,c=2,n=s
शाम्यन्तम् शम् pos=va,g=m,c=2,n=s,f=part
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
तप तपस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s