Original

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥ १८ ॥

Segmented

सो अगच्छत् मनसा इक्ष्वाकुम् हर्यश्वम् राज-सत्तमम् अयोध्यायाम् महा-वीर्यम् चतुरङ्ग-बल-अन्वितम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
मनसा मनस् pos=n,g=n,c=3,n=s
इक्ष्वाकुम् इक्ष्वाकु pos=n,g=m,c=2,n=s
हर्यश्वम् हर्यश्व pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
चतुरङ्ग चतुरङ्ग pos=a,comp=y
बल बल pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s