Original

गते पतगराजे तु गालवः सह कन्यया ।चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ॥ १७ ॥

Segmented

गते पतग-राजे तु गालवः सह कन्यया चिन्तयानः क्षमम् दाने राज्ञाम् वै शुल्कतो ऽगमत्

Analysis

Word Lemma Parse
गते गम् pos=va,g=m,c=7,n=s,f=part
पतग पतग pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
तु तु pos=i
गालवः गालव pos=n,g=m,c=1,n=s
सह सह pos=i
कन्यया कन्या pos=n,g=f,c=3,n=s
चिन्तयानः चिन्तय् pos=va,g=m,c=1,n=s,f=part
क्षमम् क्षम pos=a,g=m,c=2,n=s
दाने दान pos=n,g=n,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वै वै pos=i
शुल्कतो शुल्क pos=n,g=n,c=5,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun