Original

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥ १६ ॥

Segmented

उपलब्धम् इदम् द्वारम् अश्वानाम् इति च अण्डजः उक्त्वा गालवम् आपृच्छ्य जगाम भवनम् स्वकम्

Analysis

Word Lemma Parse
उपलब्धम् उपलभ् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
इति इति pos=i
pos=i
अण्डजः अण्डज pos=n,g=m,c=1,n=s
उक्त्वा वच् pos=vi
गालवम् गालव pos=n,g=m,c=2,n=s
आपृच्छ्य आप्रच्छ् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s