Original

प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा ।पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ १५ ॥

Segmented

प्रतिगृह्य च ताम् कन्याम् गालवः सह पक्षिणा पुनः द्रक्ष्याव इति उक्त्वा प्रतस्थे सह कन्यया

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
गालवः गालव pos=n,g=m,c=1,n=s
सह सह pos=i
पक्षिणा पक्षिन् pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
द्रक्ष्याव दृश् pos=v,p=1,n=d,l=lrt
इति इति pos=i
उक्त्वा वच् pos=vi
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
सह सह pos=i
कन्यया कन्या pos=n,g=f,c=3,n=s