Original

स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् ।अहं दौहित्रवान्स्यां वै वर एष मम प्रभो ॥ १४ ॥

Segmented

स भवान् प्रतिगृह्णातु मे इमाम् माधवीम् सुताम् अहम् दौहित्रवान् स्याम् वै वर एष मम प्रभो

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रतिगृह्णातु प्रतिग्रह् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
माधवीम् माधवी pos=n,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दौहित्रवान् दौहित्रवत् pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
वर वर pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s