Original

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् ।किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ १३ ॥

Segmented

अस्याः शुल्कम् प्रदास्यन्ति नृपा राज्यम् अपि ध्रुवम् किम् पुनः श्याम-कर्णानाम् हयानाम् द्वे चतुःशते

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
प्रदास्यन्ति प्रदा pos=v,p=3,n=p,l=lrt
नृपा नृप pos=n,g=m,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i
किम् किम् pos=i
पुनः पुनर् pos=i
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=2,n=d
चतुःशते चतुःशत pos=n,g=n,c=2,n=d