Original

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम ।इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ॥ ११ ॥

Segmented

तस्मात् चतुर्णाम् वंशानाम् स्थापयित्री सुता मम इयम् सुर-सुत-प्रख्या सर्व-धर्म-उपचायिन्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
वंशानाम् वंश pos=n,g=m,c=6,n=p
स्थापयित्री स्थापयितृ pos=a,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सुर सुर pos=n,comp=y
सुत सुत pos=n,comp=y
प्रख्या प्रख्या pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपचायिन् उपचायिन् pos=a,g=f,c=1,n=s