Original

हताशो ह्यकृतार्थः सन्हतः संभावितो नरः ।हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् ॥ १० ॥

Segmented

हत-आशः हि अकृतार्थः सन् हतः संभावितो नरः हिनस्ति तस्य पुत्रान् च पौत्रान् च अकुर्वत् ऽर्थिनाम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
आशः आशा pos=n,g=m,c=1,n=s
हि हि pos=i
अकृतार्थः अकृतार्थ pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
हतः हन् pos=va,g=m,c=1,n=s,f=part
संभावितो सम्भावय् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
pos=i
अकुर्वत् अकुर्वत् pos=a,g=m,c=2,n=p
ऽर्थिनाम् अर्थिन् pos=a,g=m,c=6,n=p