Original

नारद उवाच ।एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥ १ ॥

Segmented

नारद उवाच एवम् उक्तः सुपर्णेन तथ्यम् वचनम् उत्तमम् विमृश्य अवहितः राजा निश्चित्य च पुनः पुनः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुपर्णेन सुपर्ण pos=n,g=m,c=3,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विमृश्य विमृश् pos=vi
अवहितः अवहित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निश्चित्य निश्चि pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i