Original

विभवश्चास्य सुमहानासीद्धनपतेरिव ।एवं स तु धनं विद्वान्दानेनैव व्यशोधयत् ॥ ८ ॥

Segmented

विभवः च अस्य सु महान् आसीद् धनपतेः इव एवम् स तु धनम् विद्वान् दानेन एव व्यशोधयत्

Analysis

Word Lemma Parse
विभवः विभव pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
धनपतेः धनपति pos=n,g=m,c=6,n=s
इव इव pos=i
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धनम् धन pos=n,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
दानेन दान pos=n,g=n,c=3,n=s
एव एव pos=i
व्यशोधयत् विशोधय् pos=v,p=3,n=s,l=lan