Original

ययातिर्नाम राजर्षिर्नाहुषः सत्यविक्रमः ।स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ॥ ७ ॥

Segmented

ययातिः नाम राजर्षिः नाहुषः सत्य-विक्रमः स दास्यति मया च उक्तवान् भवता च अर्थितः स्वयम्

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
नाहुषः नाहुष pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
अर्थितः अर्थय् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i