Original

अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा ।अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ॥ ६ ॥

Segmented

अस्ति सोम-अन्ववाये मे जातः कश्चिद् नृपः सखा अभिगच्छावहे तम् वै तस्य अस्ति विभवो भुवि

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
सोम सोम pos=n,comp=y
अन्ववाये अन्ववाय pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
अभिगच्छावहे अभिगम् pos=v,p=1,n=d,l=lat
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
विभवो विभव pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s