Original

ऋते च धनमश्वानां नावाप्तिर्विद्यते तव ।अर्थं याचात्र राजानं कंचिद्राजर्षिवंशजम् ।अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ॥ ५ ॥

Segmented

ऋते च धनम् अश्वानाम् न अवाप्तिः विद्यते तव अर्थम् याच अत्र राजानम् कंचिद् राजर्षि-वंश-जम् अपीड्य राजा पौरान् हि यो नौ कुर्यात् कृत-अर्थिनः

Analysis

Word Lemma Parse
ऋते ऋते pos=i
pos=i
धनम् धन pos=n,g=n,c=2,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
pos=i
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
याच याच् pos=v,p=2,n=s,l=lot
अत्र अत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
राजर्षि राजर्षि pos=n,comp=y
वंश वंश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
अपीड्य अपीड्य pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पौरान् पौर pos=n,g=m,c=2,n=p
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
नौ मद् pos=n,g=,c=2,n=d
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कृत कृ pos=va,comp=y,f=part
अर्थिनः अर्थिन् pos=a,g=m,c=2,n=d