Original

नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा ।मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ॥ ३ ॥

Segmented

नित्यम् प्रोष्ठपदाभ्याम् च शुक्रे धनपतौ तथा मनुष्येभ्यः समादत्ते शुक्रः चित्त-अर्जितम् धनम्

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
प्रोष्ठपदाभ्याम् प्रोष्ठपद pos=n,g=m,c=3,n=d
pos=i
शुक्रे शुक्र pos=n,g=m,c=7,n=s
धनपतौ धनपति pos=n,g=m,c=7,n=s
तथा तथा pos=i
मनुष्येभ्यः मनुष्य pos=n,g=m,c=5,n=p
समादत्ते समादा pos=v,p=3,n=s,l=lat
शुक्रः शुक्र pos=n,g=m,c=1,n=s
चित्त चित्त pos=n,comp=y
अर्जितम् अर्जय् pos=va,g=n,c=2,n=s,f=part
धनम् धन pos=n,g=n,c=2,n=s