Original

पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् ।शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ॥ २० ॥

Segmented

पात्रम् प्रतिग्रहस्य अयम् दातुम् पात्रम् तथा भवान् शङ्खे क्षीरम् इव आसक्तम् भवतु एतत् तथा उपमम्

Analysis

Word Lemma Parse
पात्रम् पात्र pos=n,g=n,c=1,n=s
प्रतिग्रहस्य प्रतिग्रह pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
दातुम् दा pos=vi
पात्रम् पात्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
शङ्खे शङ्ख pos=n,g=m,c=7,n=s
क्षीरम् क्षीर pos=n,g=n,c=1,n=s
इव इव pos=i
आसक्तम् आसञ्ज् pos=va,g=n,c=1,n=s,f=part
भवतु भू pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
उपमम् उपम pos=a,g=n,c=1,n=s