Original

धत्ते धारयते चेदमेतस्मात्कारणाद्धनम् ।तदेतत्त्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ॥ २ ॥

Segmented

धत्ते धारयते च इदम् एतस्मात् कारणाद् धनम् तद् एतत् त्रिषु लोकेषु धनम् तिष्ठति शाश्वतम्

Analysis

Word Lemma Parse
धत्ते धा pos=v,p=3,n=s,l=lat
धारयते धारय् pos=v,p=3,n=s,l=lat
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
धनम् धन pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
धनम् धन pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
शाश्वतम् शाश्वतम् pos=i