Original

यावन्ति रोमाणि हये भवन्ति हि नरेश्वर ।तावतो वाजिदा लोकान्प्राप्नुवन्ति महीपते ॥ १९ ॥

Segmented

यावन्ति रोमाणि हये भवन्ति हि नरेश्वर तावतो वाजि-दाः लोकान् प्राप्नुवन्ति महीपते

Analysis

Word Lemma Parse
यावन्ति यावत् pos=a,g=n,c=1,n=p
रोमाणि रोमन् pos=n,g=n,c=1,n=p
हये हय pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
हि हि pos=i
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
तावतो तावत् pos=a,g=m,c=2,n=p
वाजि वाजिन् pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
महीपते महीपति pos=n,g=m,c=8,n=s