Original

तपसः संविभागेन भवन्तमपि योक्ष्यते ।स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ॥ १८ ॥

Segmented

तपसः संविभागेन भवन्तम् अपि योक्ष्यते स्वेन राजर्षि-तपसा पूर्णम् त्वाम् पूरयिष्यति

Analysis

Word Lemma Parse
तपसः तपस् pos=n,g=n,c=6,n=s
संविभागेन संविभाग pos=n,g=m,c=3,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अपि अपि pos=i
योक्ष्यते युज् pos=v,p=3,n=s,l=lrt
स्वेन स्व pos=a,g=n,c=3,n=s
राजर्षि राजर्षि pos=n,comp=y
तपसा तपस् pos=n,g=n,c=3,n=s
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
पूरयिष्यति पूरय् pos=v,p=3,n=s,l=lrt