Original

प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः ।कृत्वापवर्गं गुरवे चरिष्यति महत्तपः ॥ १७ ॥

Segmented

प्रतिगृह्य नर-व्याघ्र त्वत्तो भिक्षाम् गत-व्यथः कृत्वा अपवर्गम् गुरवे चरिष्यति महत् तपः

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
अपवर्गम् अपवर्ग pos=n,g=m,c=2,n=s
गुरवे गुरु pos=n,g=m,c=4,n=s
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s