Original

सोऽयं शोकेन महता तप्यमानो द्विजर्षभः ।अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ॥ १६ ॥

Segmented

सो ऽयम् शोकेन महता तप्यमानो द्विजर्षभः अशक्तः प्रतिकर्तुम् तद् भवन्तम् शरणम् गतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तप्यमानो तप् pos=va,g=m,c=1,n=s,f=part
द्विजर्षभः द्विजर्षभ pos=n,g=m,c=1,n=s
अशक्तः अशक्त pos=a,g=m,c=1,n=s
प्रतिकर्तुम् प्रतिकृ pos=vi
तद् तद् pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part