Original

गुर्वर्थो दीयतामेष यदि गालव मन्यसे ।इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ॥ १५ ॥

Segmented

गुर्वर्थो दीयताम् एष यदि गालव मन्यसे इति एवम् आह स क्रोधः विश्वामित्रः तपोधनः

Analysis

Word Lemma Parse
गुर्वर्थो गुर्वर्थ pos=n,g=m,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
यदि यदि pos=i
गालव गालव pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
इति इति pos=i
एवम् एवम् pos=i
आह अह् pos=v,p=3,n=s,l=lit
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s