Original

एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् ।अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ॥ १४ ॥

Segmented

एकतः श्याम-कर्णानाम् शुभ्राणाम् शुद्ध-जन्मन् अष्टौ शतानि मे देहि हयानाम् चन्द्र-वर्चसाम्

Analysis

Word Lemma Parse
एकतः एकतस् pos=i
श्याम श्याम pos=a,comp=y
कर्णानाम् कर्ण pos=n,g=m,c=6,n=p
शुभ्राणाम् शुभ्र pos=a,g=m,c=6,n=p
शुद्ध शुध् pos=va,comp=y,f=part
जन्मन् जन्मन् pos=n,g=m,c=6,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
शतानि शत pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=4,n=s
देहि दा pos=v,p=2,n=s,l=lot
हयानाम् हय pos=n,g=m,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
वर्चसाम् वर्चस् pos=n,g=m,c=6,n=p