Original

असकृत्तेन चोक्तेन किंचिदागतमन्युना ।अयमुक्तः प्रयच्छेति जानता विभवं लघु ॥ १३ ॥

Segmented

असकृत् तेन च उक्तेन किंचिद् आगत-मन्युना अयम् उक्तः प्रयच्छ इति जानता विभवम् लघु

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
तेन तद् pos=n,g=m,c=3,n=s
pos=i
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आगत आगम् pos=va,comp=y,f=part
मन्युना मन्यु pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
इति इति pos=i
जानता ज्ञा pos=va,g=n,c=3,n=s,f=part
विभवम् विभव pos=n,g=m,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s