Original

सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः ।तमाह भगवान्कां ते ददानि गुरुदक्षिणाम् ॥ १२ ॥

Segmented

सो ऽयम् तेन अभ्यनुज्ञातः उपकार-ईप्सया द्विजः तम् आह भगवान् काम् ते ददानि गुरु-दक्षिणाम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
उपकार उपकार pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
काम् pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ददानि दा pos=v,p=1,n=s,l=lot
गुरु गुरु pos=n,comp=y
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s