Original

अयं मे नाहुष सखा गालवस्तपसो निधिः ।विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ॥ ११ ॥

Segmented

अयम् मे नाहुष सखा गालवः तपसः निधिः विश्वामित्रस्य शिष्यो ऽभूद् वर्षाणि अयुतशस् नृप

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
नाहुष नाहुष pos=n,g=m,c=8,n=s
सखा सखि pos=n,g=,c=1,n=s
गालवः गालव pos=n,g=m,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
निधिः निधि pos=n,g=m,c=1,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अयुतशस् अयुतशस् pos=i
नृप नृप pos=n,g=m,c=8,n=s