Original

प्रतिगृह्य च सत्कारमर्घादिं भोजनं वरम् ।पृष्टश्चागमने हेतुमुवाच विनतासुतः ॥ १० ॥

Segmented

प्रतिगृह्य च सत्कारम् अर्घ-आदिम् भोजनम् वरम् पृष्टः च आगमने हेतुम् उवाच विनता-सुतः

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
अर्घ अर्घ pos=n,comp=y
आदिम् आदि pos=n,g=m,c=2,n=s
भोजनम् भोजन pos=n,g=n,c=2,n=s
वरम् वर pos=a,g=n,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
आगमने आगमन pos=n,g=n,c=7,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विनता विनता pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s