Original

नारद उवाच ।अथाह गालवं दीनं सुपर्णः पततां वरः ।निर्मितं वह्निना भूमौ वायुना वैधितं तथा ।यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ॥ १ ॥

Segmented

नारद उवाच अथ आह गालवम् दीनम् सुपर्णः पतताम् वरः निर्मितम् वह्निना भूमौ वायुना वा एधितम् तथा यस्मात् हिरण्मयम् सर्वम् हिरण्यम् तेन च उच्यते

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
आह अह् pos=v,p=3,n=s,l=lit
गालवम् गालव pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
वह्निना वह्नि pos=n,g=m,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
वायुना वायु pos=n,g=m,c=3,n=s
वा वा pos=i
एधितम् एध् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
यस्मात् यस्मात् pos=i
हिरण्मयम् हिरण्मय pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
तेन तेन pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat