Original

यत्र देवो महादेवो यत्र विष्णुः सनातनः ।यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ॥ ९ ॥

Segmented

यत्र देवो महादेवो यत्र विष्णुः सनातनः यत्र धर्मः च यज्ञः च तत्र इयम् निवसेद् इति

Analysis

Word Lemma Parse
यत्र यत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
महादेवो महादेव pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
निवसेद् निवस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i