Original

सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज ।इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ॥ ८ ॥

Segmented

सुपर्णो अथ अब्रवीत् विप्रम् प्रध्यातम् वै मया द्विज इमाम् सिद्धाम् इतो नेतुम् तत्र यत्र प्रजापतिः

Analysis

Word Lemma Parse
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विप्रम् विप्र pos=n,g=m,c=2,n=s
प्रध्यातम् प्रध्या pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सिद्धाम् सिध् pos=va,g=f,c=2,n=s,f=part
इतो इतस् pos=i
नेतुम् नी pos=vi
तत्र तत्र pos=i
यत्र यत्र pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s