Original

किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् ।न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥ ७ ॥

Segmented

किम् नु ते मनसा ध्यातम् अशुभम् धर्म-दूषणम् न हि अयम् भवतः सु अल्पः व्यभिचारो भविष्यति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ध्यातम् ध्या pos=va,g=n,c=1,n=s,f=part
अशुभम् अशुभ pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
दूषणम् दूषण pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
सु सु pos=i
अल्पः अल्प pos=a,g=m,c=1,n=s
व्यभिचारो व्यभिचार pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt