Original

किमिदं भवता प्राप्तमिहागमनजं फलम् ।वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ॥ ६ ॥

Segmented

किम् इदम् भवता प्राप्तम् इह आगमन-जम् फलम् वासो ऽयम् इह कालम् तु कियन्तम् नौ भविष्यति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
आगमन आगमन pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
वासो वास pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इह इह pos=i
कालम् काल pos=n,g=m,c=2,n=s
तु तु pos=i
कियन्तम् कियत् pos=a,g=m,c=2,n=s
नौ मद् pos=n,g=,c=6,n=d
भविष्यति भू pos=v,p=3,n=s,l=lrt