Original

मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः ।गालवस्तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत ॥ ५ ॥

Segmented

मांस-पिण्ड-उपमः ऽभूत् स मुख-पाद-अन्वितः खगः गालवः तम् तथा दृष्ट्वा विषण्णः पर्यपृच्छत

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
मुख मुख pos=n,comp=y
पाद पाद pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
खगः खग pos=n,g=m,c=1,n=s
गालवः गालव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan