Original

मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया ।अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ॥ ४ ॥

Segmented

मुहूर्तात् प्रतिबुद्धः तु सुपर्णो गमन-ईप्सया अथ भ्रष्ट-तनूज-अङ्गम् आत्मानम् ददृशे खगः

Analysis

Word Lemma Parse
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
प्रतिबुद्धः प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
गमन गमन pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s
अथ अथ pos=i
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
तनूज तनूज pos=n,comp=y
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
खगः खग pos=n,g=m,c=1,n=s