Original

सिद्धमन्नं तया क्षिप्रं बलिमन्त्रोपबृंहितम् ।भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावन्नमोहितौ ॥ ३ ॥

Segmented

सिद्धम् अन्नम् तया क्षिप्रम् बलि-मन्त्र-उपबृंहितम् भुक्त्वा तृप्तौ उभौ भूमौ सुप्तौ तौ अन्न-मोहितौ

Analysis

Word Lemma Parse
सिद्धम् सिध् pos=va,g=n,c=2,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
बलि बलि pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
उपबृंहितम् उपबृंहय् pos=va,g=n,c=2,n=s,f=part
भुक्त्वा भुज् pos=vi
तृप्तौ तृप् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
भूमौ भूमि pos=n,g=f,c=7,n=s
सुप्तौ स्वप् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
अन्न अन्न pos=n,comp=y
मोहितौ मोहय् pos=va,g=m,c=1,n=d,f=part